Declension table of ?nirmūlayitavyā

Deva

FeminineSingularDualPlural
Nominativenirmūlayitavyā nirmūlayitavye nirmūlayitavyāḥ
Vocativenirmūlayitavye nirmūlayitavye nirmūlayitavyāḥ
Accusativenirmūlayitavyām nirmūlayitavye nirmūlayitavyāḥ
Instrumentalnirmūlayitavyayā nirmūlayitavyābhyām nirmūlayitavyābhiḥ
Dativenirmūlayitavyāyai nirmūlayitavyābhyām nirmūlayitavyābhyaḥ
Ablativenirmūlayitavyāyāḥ nirmūlayitavyābhyām nirmūlayitavyābhyaḥ
Genitivenirmūlayitavyāyāḥ nirmūlayitavyayoḥ nirmūlayitavyānām
Locativenirmūlayitavyāyām nirmūlayitavyayoḥ nirmūlayitavyāsu

Adverb -nirmūlayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria