Declension table of ?nirmūlanīyā

Deva

FeminineSingularDualPlural
Nominativenirmūlanīyā nirmūlanīye nirmūlanīyāḥ
Vocativenirmūlanīye nirmūlanīye nirmūlanīyāḥ
Accusativenirmūlanīyām nirmūlanīye nirmūlanīyāḥ
Instrumentalnirmūlanīyayā nirmūlanīyābhyām nirmūlanīyābhiḥ
Dativenirmūlanīyāyai nirmūlanīyābhyām nirmūlanīyābhyaḥ
Ablativenirmūlanīyāyāḥ nirmūlanīyābhyām nirmūlanīyābhyaḥ
Genitivenirmūlanīyāyāḥ nirmūlanīyayoḥ nirmūlanīyānām
Locativenirmūlanīyāyām nirmūlanīyayoḥ nirmūlanīyāsu

Adverb -nirmūlanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria