Declension table of ?nirmūlitavatī

Deva

FeminineSingularDualPlural
Nominativenirmūlitavatī nirmūlitavatyau nirmūlitavatyaḥ
Vocativenirmūlitavati nirmūlitavatyau nirmūlitavatyaḥ
Accusativenirmūlitavatīm nirmūlitavatyau nirmūlitavatīḥ
Instrumentalnirmūlitavatyā nirmūlitavatībhyām nirmūlitavatībhiḥ
Dativenirmūlitavatyai nirmūlitavatībhyām nirmūlitavatībhyaḥ
Ablativenirmūlitavatyāḥ nirmūlitavatībhyām nirmūlitavatībhyaḥ
Genitivenirmūlitavatyāḥ nirmūlitavatyoḥ nirmūlitavatīnām
Locativenirmūlitavatyām nirmūlitavatyoḥ nirmūlitavatīṣu

Compound nirmūlitavati - nirmūlitavatī -

Adverb -nirmūlitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria