Declension table of ?nirmūlayantī

Deva

FeminineSingularDualPlural
Nominativenirmūlayantī nirmūlayantyau nirmūlayantyaḥ
Vocativenirmūlayanti nirmūlayantyau nirmūlayantyaḥ
Accusativenirmūlayantīm nirmūlayantyau nirmūlayantīḥ
Instrumentalnirmūlayantyā nirmūlayantībhyām nirmūlayantībhiḥ
Dativenirmūlayantyai nirmūlayantībhyām nirmūlayantībhyaḥ
Ablativenirmūlayantyāḥ nirmūlayantībhyām nirmūlayantībhyaḥ
Genitivenirmūlayantyāḥ nirmūlayantyoḥ nirmūlayantīnām
Locativenirmūlayantyām nirmūlayantyoḥ nirmūlayantīṣu

Compound nirmūlayanti - nirmūlayantī -

Adverb -nirmūlayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria