Declension table of ?nirmūlayat

Deva

MasculineSingularDualPlural
Nominativenirmūlayan nirmūlayantau nirmūlayantaḥ
Vocativenirmūlayan nirmūlayantau nirmūlayantaḥ
Accusativenirmūlayantam nirmūlayantau nirmūlayataḥ
Instrumentalnirmūlayatā nirmūlayadbhyām nirmūlayadbhiḥ
Dativenirmūlayate nirmūlayadbhyām nirmūlayadbhyaḥ
Ablativenirmūlayataḥ nirmūlayadbhyām nirmūlayadbhyaḥ
Genitivenirmūlayataḥ nirmūlayatoḥ nirmūlayatām
Locativenirmūlayati nirmūlayatoḥ nirmūlayatsu

Compound nirmūlayat -

Adverb -nirmūlayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria