Declension table of ?nirmūlya

Deva

NeuterSingularDualPlural
Nominativenirmūlyam nirmūlye nirmūlyāni
Vocativenirmūlya nirmūlye nirmūlyāni
Accusativenirmūlyam nirmūlye nirmūlyāni
Instrumentalnirmūlyena nirmūlyābhyām nirmūlyaiḥ
Dativenirmūlyāya nirmūlyābhyām nirmūlyebhyaḥ
Ablativenirmūlyāt nirmūlyābhyām nirmūlyebhyaḥ
Genitivenirmūlyasya nirmūlyayoḥ nirmūlyānām
Locativenirmūlye nirmūlyayoḥ nirmūlyeṣu

Compound nirmūlya -

Adverb -nirmūlyam -nirmūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria