Declension table of ?nirmūlita

Deva

NeuterSingularDualPlural
Nominativenirmūlitam nirmūlite nirmūlitāni
Vocativenirmūlita nirmūlite nirmūlitāni
Accusativenirmūlitam nirmūlite nirmūlitāni
Instrumentalnirmūlitena nirmūlitābhyām nirmūlitaiḥ
Dativenirmūlitāya nirmūlitābhyām nirmūlitebhyaḥ
Ablativenirmūlitāt nirmūlitābhyām nirmūlitebhyaḥ
Genitivenirmūlitasya nirmūlitayoḥ nirmūlitānām
Locativenirmūlite nirmūlitayoḥ nirmūliteṣu

Compound nirmūlita -

Adverb -nirmūlitam -nirmūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria