Declension table of ?nirmūlayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenirmūlayiṣyamāṇā nirmūlayiṣyamāṇe nirmūlayiṣyamāṇāḥ
Vocativenirmūlayiṣyamāṇe nirmūlayiṣyamāṇe nirmūlayiṣyamāṇāḥ
Accusativenirmūlayiṣyamāṇām nirmūlayiṣyamāṇe nirmūlayiṣyamāṇāḥ
Instrumentalnirmūlayiṣyamāṇayā nirmūlayiṣyamāṇābhyām nirmūlayiṣyamāṇābhiḥ
Dativenirmūlayiṣyamāṇāyai nirmūlayiṣyamāṇābhyām nirmūlayiṣyamāṇābhyaḥ
Ablativenirmūlayiṣyamāṇāyāḥ nirmūlayiṣyamāṇābhyām nirmūlayiṣyamāṇābhyaḥ
Genitivenirmūlayiṣyamāṇāyāḥ nirmūlayiṣyamāṇayoḥ nirmūlayiṣyamāṇānām
Locativenirmūlayiṣyamāṇāyām nirmūlayiṣyamāṇayoḥ nirmūlayiṣyamāṇāsu

Adverb -nirmūlayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria