Declension table of ?nirmūlyā

Deva

FeminineSingularDualPlural
Nominativenirmūlyā nirmūlye nirmūlyāḥ
Vocativenirmūlye nirmūlye nirmūlyāḥ
Accusativenirmūlyām nirmūlye nirmūlyāḥ
Instrumentalnirmūlyayā nirmūlyābhyām nirmūlyābhiḥ
Dativenirmūlyāyai nirmūlyābhyām nirmūlyābhyaḥ
Ablativenirmūlyāyāḥ nirmūlyābhyām nirmūlyābhyaḥ
Genitivenirmūlyāyāḥ nirmūlyayoḥ nirmūlyānām
Locativenirmūlyāyām nirmūlyayoḥ nirmūlyāsu

Adverb -nirmūlyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria