Declension table of ?nirmūlayiṣyat

Deva

MasculineSingularDualPlural
Nominativenirmūlayiṣyan nirmūlayiṣyantau nirmūlayiṣyantaḥ
Vocativenirmūlayiṣyan nirmūlayiṣyantau nirmūlayiṣyantaḥ
Accusativenirmūlayiṣyantam nirmūlayiṣyantau nirmūlayiṣyataḥ
Instrumentalnirmūlayiṣyatā nirmūlayiṣyadbhyām nirmūlayiṣyadbhiḥ
Dativenirmūlayiṣyate nirmūlayiṣyadbhyām nirmūlayiṣyadbhyaḥ
Ablativenirmūlayiṣyataḥ nirmūlayiṣyadbhyām nirmūlayiṣyadbhyaḥ
Genitivenirmūlayiṣyataḥ nirmūlayiṣyatoḥ nirmūlayiṣyatām
Locativenirmūlayiṣyati nirmūlayiṣyatoḥ nirmūlayiṣyatsu

Compound nirmūlayiṣyat -

Adverb -nirmūlayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria