Declension table of ?nirmūlayiṣyantī

Deva

FeminineSingularDualPlural
Nominativenirmūlayiṣyantī nirmūlayiṣyantyau nirmūlayiṣyantyaḥ
Vocativenirmūlayiṣyanti nirmūlayiṣyantyau nirmūlayiṣyantyaḥ
Accusativenirmūlayiṣyantīm nirmūlayiṣyantyau nirmūlayiṣyantīḥ
Instrumentalnirmūlayiṣyantyā nirmūlayiṣyantībhyām nirmūlayiṣyantībhiḥ
Dativenirmūlayiṣyantyai nirmūlayiṣyantībhyām nirmūlayiṣyantībhyaḥ
Ablativenirmūlayiṣyantyāḥ nirmūlayiṣyantībhyām nirmūlayiṣyantībhyaḥ
Genitivenirmūlayiṣyantyāḥ nirmūlayiṣyantyoḥ nirmūlayiṣyantīnām
Locativenirmūlayiṣyantyām nirmūlayiṣyantyoḥ nirmūlayiṣyantīṣu

Compound nirmūlayiṣyanti - nirmūlayiṣyantī -

Adverb -nirmūlayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria