Declension table of ?nirmūlanīya

Deva

NeuterSingularDualPlural
Nominativenirmūlanīyam nirmūlanīye nirmūlanīyāni
Vocativenirmūlanīya nirmūlanīye nirmūlanīyāni
Accusativenirmūlanīyam nirmūlanīye nirmūlanīyāni
Instrumentalnirmūlanīyena nirmūlanīyābhyām nirmūlanīyaiḥ
Dativenirmūlanīyāya nirmūlanīyābhyām nirmūlanīyebhyaḥ
Ablativenirmūlanīyāt nirmūlanīyābhyām nirmūlanīyebhyaḥ
Genitivenirmūlanīyasya nirmūlanīyayoḥ nirmūlanīyānām
Locativenirmūlanīye nirmūlanīyayoḥ nirmūlanīyeṣu

Compound nirmūlanīya -

Adverb -nirmūlanīyam -nirmūlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria