Conjugation tables of khan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhanāmi khanāvaḥ khanāmaḥ
Secondkhanasi khanathaḥ khanatha
Thirdkhanati khanataḥ khananti


MiddleSingularDualPlural
Firstkhane khanāvahe khanāmahe
Secondkhanase khanethe khanadhve
Thirdkhanate khanete khanante


PassiveSingularDualPlural
Firstkhāye khanye khāyāvahe khanyāvahe khāyāmahe khanyāmahe
Secondkhāyase khanyase khāyethe khanyethe khāyadhve khanyadhve
Thirdkhāyate khanyate khāyete khanyete khāyante khanyante


Imperfect

ActiveSingularDualPlural
Firstakhanam akhanāva akhanāma
Secondakhanaḥ akhanatam akhanata
Thirdakhanat akhanatām akhanan


MiddleSingularDualPlural
Firstakhane akhanāvahi akhanāmahi
Secondakhanathāḥ akhanethām akhanadhvam
Thirdakhanata akhanetām akhananta


PassiveSingularDualPlural
Firstakhāye akhanye akhāyāvahi akhanyāvahi akhāyāmahi akhanyāmahi
Secondakhāyathāḥ akhanyathāḥ akhāyethām akhanyethām akhāyadhvam akhanyadhvam
Thirdakhāyata akhanyata akhāyetām akhanyetām akhāyanta akhanyanta


Optative

ActiveSingularDualPlural
Firstkhaneyam khaneva khanema
Secondkhaneḥ khanetam khaneta
Thirdkhanet khanetām khaneyuḥ


MiddleSingularDualPlural
Firstkhaneya khanevahi khanemahi
Secondkhanethāḥ khaneyāthām khanedhvam
Thirdkhaneta khaneyātām khaneran


PassiveSingularDualPlural
Firstkhāyeya khanyeya khāyevahi khanyevahi khāyemahi khanyemahi
Secondkhāyethāḥ khanyethāḥ khāyeyāthām khanyeyāthām khāyedhvam khanyedhvam
Thirdkhāyeta khanyeta khāyeyātām khanyeyātām khāyeran khanyeran


Imperative

ActiveSingularDualPlural
Firstkhanāni khanāva khanāma
Secondkhana khanatam khanata
Thirdkhanatu khanatām khanantu


MiddleSingularDualPlural
Firstkhanai khanāvahai khanāmahai
Secondkhanasva khanethām khanadhvam
Thirdkhanatām khanetām khanantām


PassiveSingularDualPlural
Firstkhāyai khanyai khāyāvahai khanyāvahai khāyāmahai khanyāmahai
Secondkhāyasva khanyasva khāyethām khanyethām khāyadhvam khanyadhvam
Thirdkhāyatām khanyatām khāyetām khanyetām khāyantām khanyantām


Future

ActiveSingularDualPlural
Firstkhaniṣyāmi khaniṣyāvaḥ khaniṣyāmaḥ
Secondkhaniṣyasi khaniṣyathaḥ khaniṣyatha
Thirdkhaniṣyati khaniṣyataḥ khaniṣyanti


MiddleSingularDualPlural
Firstkhaniṣye khaniṣyāvahe khaniṣyāmahe
Secondkhaniṣyase khaniṣyethe khaniṣyadhve
Thirdkhaniṣyate khaniṣyete khaniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhanitāsmi khanitāsvaḥ khanitāsmaḥ
Secondkhanitāsi khanitāsthaḥ khanitāstha
Thirdkhanitā khanitārau khanitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhāna cakhana cakhniva cakhnima
Secondcakhanitha cakhnathuḥ cakhna
Thirdcakhāna cakhnatuḥ cakhnuḥ


MiddleSingularDualPlural
Firstcakhne cakhnivahe cakhnimahe
Secondcakhniṣe cakhnāthe cakhnidhve
Thirdcakhne cakhnāte cakhnire


Aorist

ActiveSingularDualPlural
Firstakhāniṣam akhāṃsam akhaniṣam akhāniṣva akhāṃsva akhaniṣva akhāniṣma akhāṃsma akhaniṣma
Secondakhānīḥ akhāṃsīḥ akhanīḥ akhāniṣṭam akhāṃstam akhaniṣṭam akhāniṣṭa akhāṃsta akhaniṣṭa
Thirdakhānīt akhān akhāṃsīt akhanīt akhāniṣṭām akhāṃstām akhaniṣṭām akhāniṣuḥ akhāṃsuḥ akhaniṣuḥ


MiddleSingularDualPlural
Firstakhaniṣi akhaṃsi akhaniṣvahi akhaṃsvahi akhaniṣmahi akhaṃsmahi
Secondakhaniṣṭhāḥ akhaṃsthāḥ akhaniṣāthām akhaṃsāthām akhandhvam akhanidhvam
Thirdakhaniṣṭa akhaṃsta akhaniṣātām akhaṃsātām akhaniṣata akhaṃsata


Injunctive

ActiveSingularDualPlural
Firstkhāniṣam khāniṣva khāniṣma
Secondkhānīḥ khāniṣṭam khāniṣṭa
Thirdkhānīt khāniṣṭām khāniṣuḥ


MiddleSingularDualPlural
Firstkhaniṣi khaniṣvahi khaniṣmahi
Secondkhaniṣṭhāḥ khaniṣāthām khanidhvam
Thirdkhaniṣṭa khaniṣātām khaniṣata


Benedictive

ActiveSingularDualPlural
Firstkhanyāsam khanyāsva khanyāsma
Secondkhanyāḥ khanyāstam khanyāsta
Thirdkhanyāt khanyāstām khanyāsuḥ

Participles

Past Passive Participle
khāta m. n. khātā f.

Past Active Participle
khātavat m. n. khātavatī f.

Present Active Participle
khanat m. n. khanantī f.

Present Middle Participle
khanamāna m. n. khanamānā f.

Present Passive Participle
khāyamāna m. n. khāyamānā f.

Present Passive Participle
khanyamāna m. n. khanyamānā f.

Future Active Participle
khaniṣyat m. n. khaniṣyantī f.

Future Middle Participle
khaniṣyamāṇa m. n. khaniṣyamāṇā f.

Future Passive Participle
khanitavya m. n. khanitavyā f.

Future Passive Participle
khānya m. n. khānyā f.

Future Passive Participle
khananīya m. n. khananīyā f.

Future Passive Participle
kheya m. n. kheyā f.

Perfect Active Participle
cakhnivas m. n. cakhnuṣī f.

Perfect Middle Participle
cakhnāna m. n. cakhnānā f.

Indeclinable forms

Infinitive
khanitum

Absolutive
khātvā

Absolutive
khanitvā

Absolutive
-khāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkhānayāmi khānayāvaḥ khānayāmaḥ
Secondkhānayasi khānayathaḥ khānayatha
Thirdkhānayati khānayataḥ khānayanti


MiddleSingularDualPlural
Firstkhānaye khānayāvahe khānayāmahe
Secondkhānayase khānayethe khānayadhve
Thirdkhānayate khānayete khānayante


PassiveSingularDualPlural
Firstkhānye khānyāvahe khānyāmahe
Secondkhānyase khānyethe khānyadhve
Thirdkhānyate khānyete khānyante


Imperfect

ActiveSingularDualPlural
Firstakhānayam akhānayāva akhānayāma
Secondakhānayaḥ akhānayatam akhānayata
Thirdakhānayat akhānayatām akhānayan


MiddleSingularDualPlural
Firstakhānaye akhānayāvahi akhānayāmahi
Secondakhānayathāḥ akhānayethām akhānayadhvam
Thirdakhānayata akhānayetām akhānayanta


PassiveSingularDualPlural
Firstakhānye akhānyāvahi akhānyāmahi
Secondakhānyathāḥ akhānyethām akhānyadhvam
Thirdakhānyata akhānyetām akhānyanta


Optative

ActiveSingularDualPlural
Firstkhānayeyam khānayeva khānayema
Secondkhānayeḥ khānayetam khānayeta
Thirdkhānayet khānayetām khānayeyuḥ


MiddleSingularDualPlural
Firstkhānayeya khānayevahi khānayemahi
Secondkhānayethāḥ khānayeyāthām khānayedhvam
Thirdkhānayeta khānayeyātām khānayeran


PassiveSingularDualPlural
Firstkhānyeya khānyevahi khānyemahi
Secondkhānyethāḥ khānyeyāthām khānyedhvam
Thirdkhānyeta khānyeyātām khānyeran


Imperative

ActiveSingularDualPlural
Firstkhānayāni khānayāva khānayāma
Secondkhānaya khānayatam khānayata
Thirdkhānayatu khānayatām khānayantu


MiddleSingularDualPlural
Firstkhānayai khānayāvahai khānayāmahai
Secondkhānayasva khānayethām khānayadhvam
Thirdkhānayatām khānayetām khānayantām


PassiveSingularDualPlural
Firstkhānyai khānyāvahai khānyāmahai
Secondkhānyasva khānyethām khānyadhvam
Thirdkhānyatām khānyetām khānyantām


Future

ActiveSingularDualPlural
Firstkhānayiṣyāmi khānayiṣyāvaḥ khānayiṣyāmaḥ
Secondkhānayiṣyasi khānayiṣyathaḥ khānayiṣyatha
Thirdkhānayiṣyati khānayiṣyataḥ khānayiṣyanti


MiddleSingularDualPlural
Firstkhānayiṣye khānayiṣyāvahe khānayiṣyāmahe
Secondkhānayiṣyase khānayiṣyethe khānayiṣyadhve
Thirdkhānayiṣyate khānayiṣyete khānayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhānayitāsmi khānayitāsvaḥ khānayitāsmaḥ
Secondkhānayitāsi khānayitāsthaḥ khānayitāstha
Thirdkhānayitā khānayitārau khānayitāraḥ

Participles

Past Passive Participle
khānita m. n. khānitā f.

Past Active Participle
khānitavat m. n. khānitavatī f.

Present Active Participle
khānayat m. n. khānayantī f.

Present Middle Participle
khānayamāna m. n. khānayamānā f.

Present Passive Participle
khānyamāna m. n. khānyamānā f.

Future Active Participle
khānayiṣyat m. n. khānayiṣyantī f.

Future Middle Participle
khānayiṣyamāṇa m. n. khānayiṣyamāṇā f.

Future Passive Participle
khānya m. n. khānyā f.

Future Passive Participle
khānanīya m. n. khānanīyā f.

Future Passive Participle
khānayitavya m. n. khānayitavyā f.

Indeclinable forms

Infinitive
khānayitum

Absolutive
khānayitvā

Absolutive
-khānya

Periphrastic Perfect
khānayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria