Declension table of ?khaniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhaniṣyamāṇaḥ khaniṣyamāṇau khaniṣyamāṇāḥ
Vocativekhaniṣyamāṇa khaniṣyamāṇau khaniṣyamāṇāḥ
Accusativekhaniṣyamāṇam khaniṣyamāṇau khaniṣyamāṇān
Instrumentalkhaniṣyamāṇena khaniṣyamāṇābhyām khaniṣyamāṇaiḥ khaniṣyamāṇebhiḥ
Dativekhaniṣyamāṇāya khaniṣyamāṇābhyām khaniṣyamāṇebhyaḥ
Ablativekhaniṣyamāṇāt khaniṣyamāṇābhyām khaniṣyamāṇebhyaḥ
Genitivekhaniṣyamāṇasya khaniṣyamāṇayoḥ khaniṣyamāṇānām
Locativekhaniṣyamāṇe khaniṣyamāṇayoḥ khaniṣyamāṇeṣu

Compound khaniṣyamāṇa -

Adverb -khaniṣyamāṇam -khaniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria