Declension table of ?khaniṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhaniṣyamāṇam khaniṣyamāṇe khaniṣyamāṇāni
Vocativekhaniṣyamāṇa khaniṣyamāṇe khaniṣyamāṇāni
Accusativekhaniṣyamāṇam khaniṣyamāṇe khaniṣyamāṇāni
Instrumentalkhaniṣyamāṇena khaniṣyamāṇābhyām khaniṣyamāṇaiḥ
Dativekhaniṣyamāṇāya khaniṣyamāṇābhyām khaniṣyamāṇebhyaḥ
Ablativekhaniṣyamāṇāt khaniṣyamāṇābhyām khaniṣyamāṇebhyaḥ
Genitivekhaniṣyamāṇasya khaniṣyamāṇayoḥ khaniṣyamāṇānām
Locativekhaniṣyamāṇe khaniṣyamāṇayoḥ khaniṣyamāṇeṣu

Compound khaniṣyamāṇa -

Adverb -khaniṣyamāṇam -khaniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria