Declension table of ?cakhnuṣī

Deva

FeminineSingularDualPlural
Nominativecakhnuṣī cakhnuṣyau cakhnuṣyaḥ
Vocativecakhnuṣi cakhnuṣyau cakhnuṣyaḥ
Accusativecakhnuṣīm cakhnuṣyau cakhnuṣīḥ
Instrumentalcakhnuṣyā cakhnuṣībhyām cakhnuṣībhiḥ
Dativecakhnuṣyai cakhnuṣībhyām cakhnuṣībhyaḥ
Ablativecakhnuṣyāḥ cakhnuṣībhyām cakhnuṣībhyaḥ
Genitivecakhnuṣyāḥ cakhnuṣyoḥ cakhnuṣīṇām
Locativecakhnuṣyām cakhnuṣyoḥ cakhnuṣīṣu

Compound cakhnuṣi - cakhnuṣī -

Adverb -cakhnuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria