Declension table of khāta

Deva

MasculineSingularDualPlural
Nominativekhātaḥ khātau khātāḥ
Vocativekhāta khātau khātāḥ
Accusativekhātam khātau khātān
Instrumentalkhātena khātābhyām khātaiḥ khātebhiḥ
Dativekhātāya khātābhyām khātebhyaḥ
Ablativekhātāt khātābhyām khātebhyaḥ
Genitivekhātasya khātayoḥ khātānām
Locativekhāte khātayoḥ khāteṣu

Compound khāta -

Adverb -khātam -khātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria