Declension table of ?khaniṣyat

Deva

NeuterSingularDualPlural
Nominativekhaniṣyat khaniṣyantī khaniṣyatī khaniṣyanti
Vocativekhaniṣyat khaniṣyantī khaniṣyatī khaniṣyanti
Accusativekhaniṣyat khaniṣyantī khaniṣyatī khaniṣyanti
Instrumentalkhaniṣyatā khaniṣyadbhyām khaniṣyadbhiḥ
Dativekhaniṣyate khaniṣyadbhyām khaniṣyadbhyaḥ
Ablativekhaniṣyataḥ khaniṣyadbhyām khaniṣyadbhyaḥ
Genitivekhaniṣyataḥ khaniṣyatoḥ khaniṣyatām
Locativekhaniṣyati khaniṣyatoḥ khaniṣyatsu

Adverb -khaniṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria