Declension table of ?khātavatī

Deva

FeminineSingularDualPlural
Nominativekhātavatī khātavatyau khātavatyaḥ
Vocativekhātavati khātavatyau khātavatyaḥ
Accusativekhātavatīm khātavatyau khātavatīḥ
Instrumentalkhātavatyā khātavatībhyām khātavatībhiḥ
Dativekhātavatyai khātavatībhyām khātavatībhyaḥ
Ablativekhātavatyāḥ khātavatībhyām khātavatībhyaḥ
Genitivekhātavatyāḥ khātavatyoḥ khātavatīnām
Locativekhātavatyām khātavatyoḥ khātavatīṣu

Compound khātavati - khātavatī -

Adverb -khātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria