Declension table of ?khānita

Deva

MasculineSingularDualPlural
Nominativekhānitaḥ khānitau khānitāḥ
Vocativekhānita khānitau khānitāḥ
Accusativekhānitam khānitau khānitān
Instrumentalkhānitena khānitābhyām khānitaiḥ khānitebhiḥ
Dativekhānitāya khānitābhyām khānitebhyaḥ
Ablativekhānitāt khānitābhyām khānitebhyaḥ
Genitivekhānitasya khānitayoḥ khānitānām
Locativekhānite khānitayoḥ khāniteṣu

Compound khānita -

Adverb -khānitam -khānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria