Declension table of ?khānayiṣyat

Deva

NeuterSingularDualPlural
Nominativekhānayiṣyat khānayiṣyantī khānayiṣyatī khānayiṣyanti
Vocativekhānayiṣyat khānayiṣyantī khānayiṣyatī khānayiṣyanti
Accusativekhānayiṣyat khānayiṣyantī khānayiṣyatī khānayiṣyanti
Instrumentalkhānayiṣyatā khānayiṣyadbhyām khānayiṣyadbhiḥ
Dativekhānayiṣyate khānayiṣyadbhyām khānayiṣyadbhyaḥ
Ablativekhānayiṣyataḥ khānayiṣyadbhyām khānayiṣyadbhyaḥ
Genitivekhānayiṣyataḥ khānayiṣyatoḥ khānayiṣyatām
Locativekhānayiṣyati khānayiṣyatoḥ khānayiṣyatsu

Adverb -khānayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria