Declension table of ?cakhnivas

Deva

NeuterSingularDualPlural
Nominativecakhnivat cakhnuṣī cakhnivāṃsi
Vocativecakhnivat cakhnuṣī cakhnivāṃsi
Accusativecakhnivat cakhnuṣī cakhnivāṃsi
Instrumentalcakhnuṣā cakhnivadbhyām cakhnivadbhiḥ
Dativecakhnuṣe cakhnivadbhyām cakhnivadbhyaḥ
Ablativecakhnuṣaḥ cakhnivadbhyām cakhnivadbhyaḥ
Genitivecakhnuṣaḥ cakhnuṣoḥ cakhnuṣām
Locativecakhnuṣi cakhnuṣoḥ cakhnivatsu

Compound cakhnivat -

Adverb -cakhnivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria