Declension table of ?khanitavyā

Deva

FeminineSingularDualPlural
Nominativekhanitavyā khanitavye khanitavyāḥ
Vocativekhanitavye khanitavye khanitavyāḥ
Accusativekhanitavyām khanitavye khanitavyāḥ
Instrumentalkhanitavyayā khanitavyābhyām khanitavyābhiḥ
Dativekhanitavyāyai khanitavyābhyām khanitavyābhyaḥ
Ablativekhanitavyāyāḥ khanitavyābhyām khanitavyābhyaḥ
Genitivekhanitavyāyāḥ khanitavyayoḥ khanitavyānām
Locativekhanitavyāyām khanitavyayoḥ khanitavyāsu

Adverb -khanitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria