Declension table of ?khaniṣyat

Deva

MasculineSingularDualPlural
Nominativekhaniṣyan khaniṣyantau khaniṣyantaḥ
Vocativekhaniṣyan khaniṣyantau khaniṣyantaḥ
Accusativekhaniṣyantam khaniṣyantau khaniṣyataḥ
Instrumentalkhaniṣyatā khaniṣyadbhyām khaniṣyadbhiḥ
Dativekhaniṣyate khaniṣyadbhyām khaniṣyadbhyaḥ
Ablativekhaniṣyataḥ khaniṣyadbhyām khaniṣyadbhyaḥ
Genitivekhaniṣyataḥ khaniṣyatoḥ khaniṣyatām
Locativekhaniṣyati khaniṣyatoḥ khaniṣyatsu

Compound khaniṣyat -

Adverb -khaniṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria