Declension table of ?khānita

Deva

NeuterSingularDualPlural
Nominativekhānitam khānite khānitāni
Vocativekhānita khānite khānitāni
Accusativekhānitam khānite khānitāni
Instrumentalkhānitena khānitābhyām khānitaiḥ
Dativekhānitāya khānitābhyām khānitebhyaḥ
Ablativekhānitāt khānitābhyām khānitebhyaḥ
Genitivekhānitasya khānitayoḥ khānitānām
Locativekhānite khānitayoḥ khāniteṣu

Compound khānita -

Adverb -khānitam -khānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria