Declension table of ?khanyamāna

Deva

NeuterSingularDualPlural
Nominativekhanyamānam khanyamāne khanyamānāni
Vocativekhanyamāna khanyamāne khanyamānāni
Accusativekhanyamānam khanyamāne khanyamānāni
Instrumentalkhanyamānena khanyamānābhyām khanyamānaiḥ
Dativekhanyamānāya khanyamānābhyām khanyamānebhyaḥ
Ablativekhanyamānāt khanyamānābhyām khanyamānebhyaḥ
Genitivekhanyamānasya khanyamānayoḥ khanyamānānām
Locativekhanyamāne khanyamānayoḥ khanyamāneṣu

Compound khanyamāna -

Adverb -khanyamānam -khanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria