Declension table of ?khanitavya

Deva

NeuterSingularDualPlural
Nominativekhanitavyam khanitavye khanitavyāni
Vocativekhanitavya khanitavye khanitavyāni
Accusativekhanitavyam khanitavye khanitavyāni
Instrumentalkhanitavyena khanitavyābhyām khanitavyaiḥ
Dativekhanitavyāya khanitavyābhyām khanitavyebhyaḥ
Ablativekhanitavyāt khanitavyābhyām khanitavyebhyaḥ
Genitivekhanitavyasya khanitavyayoḥ khanitavyānām
Locativekhanitavye khanitavyayoḥ khanitavyeṣu

Compound khanitavya -

Adverb -khanitavyam -khanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria