Declension table of ?khānyamāna

Deva

NeuterSingularDualPlural
Nominativekhānyamānam khānyamāne khānyamānāni
Vocativekhānyamāna khānyamāne khānyamānāni
Accusativekhānyamānam khānyamāne khānyamānāni
Instrumentalkhānyamānena khānyamānābhyām khānyamānaiḥ
Dativekhānyamānāya khānyamānābhyām khānyamānebhyaḥ
Ablativekhānyamānāt khānyamānābhyām khānyamānebhyaḥ
Genitivekhānyamānasya khānyamānayoḥ khānyamānānām
Locativekhānyamāne khānyamānayoḥ khānyamāneṣu

Compound khānyamāna -

Adverb -khānyamānam -khānyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria