Declension table of ?khaniṣyantī

Deva

FeminineSingularDualPlural
Nominativekhaniṣyantī khaniṣyantyau khaniṣyantyaḥ
Vocativekhaniṣyanti khaniṣyantyau khaniṣyantyaḥ
Accusativekhaniṣyantīm khaniṣyantyau khaniṣyantīḥ
Instrumentalkhaniṣyantyā khaniṣyantībhyām khaniṣyantībhiḥ
Dativekhaniṣyantyai khaniṣyantībhyām khaniṣyantībhyaḥ
Ablativekhaniṣyantyāḥ khaniṣyantībhyām khaniṣyantībhyaḥ
Genitivekhaniṣyantyāḥ khaniṣyantyoḥ khaniṣyantīnām
Locativekhaniṣyantyām khaniṣyantyoḥ khaniṣyantīṣu

Compound khaniṣyanti - khaniṣyantī -

Adverb -khaniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria