Conjugation tables of ?ghaṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghaṇṭāmi ghaṇṭāvaḥ ghaṇṭāmaḥ
Secondghaṇṭasi ghaṇṭathaḥ ghaṇṭatha
Thirdghaṇṭati ghaṇṭataḥ ghaṇṭanti


MiddleSingularDualPlural
Firstghaṇṭe ghaṇṭāvahe ghaṇṭāmahe
Secondghaṇṭase ghaṇṭethe ghaṇṭadhve
Thirdghaṇṭate ghaṇṭete ghaṇṭante


PassiveSingularDualPlural
Firstghaṇṭye ghaṇṭyāvahe ghaṇṭyāmahe
Secondghaṇṭyase ghaṇṭyethe ghaṇṭyadhve
Thirdghaṇṭyate ghaṇṭyete ghaṇṭyante


Imperfect

ActiveSingularDualPlural
Firstaghaṇṭam aghaṇṭāva aghaṇṭāma
Secondaghaṇṭaḥ aghaṇṭatam aghaṇṭata
Thirdaghaṇṭat aghaṇṭatām aghaṇṭan


MiddleSingularDualPlural
Firstaghaṇṭe aghaṇṭāvahi aghaṇṭāmahi
Secondaghaṇṭathāḥ aghaṇṭethām aghaṇṭadhvam
Thirdaghaṇṭata aghaṇṭetām aghaṇṭanta


PassiveSingularDualPlural
Firstaghaṇṭye aghaṇṭyāvahi aghaṇṭyāmahi
Secondaghaṇṭyathāḥ aghaṇṭyethām aghaṇṭyadhvam
Thirdaghaṇṭyata aghaṇṭyetām aghaṇṭyanta


Optative

ActiveSingularDualPlural
Firstghaṇṭeyam ghaṇṭeva ghaṇṭema
Secondghaṇṭeḥ ghaṇṭetam ghaṇṭeta
Thirdghaṇṭet ghaṇṭetām ghaṇṭeyuḥ


MiddleSingularDualPlural
Firstghaṇṭeya ghaṇṭevahi ghaṇṭemahi
Secondghaṇṭethāḥ ghaṇṭeyāthām ghaṇṭedhvam
Thirdghaṇṭeta ghaṇṭeyātām ghaṇṭeran


PassiveSingularDualPlural
Firstghaṇṭyeya ghaṇṭyevahi ghaṇṭyemahi
Secondghaṇṭyethāḥ ghaṇṭyeyāthām ghaṇṭyedhvam
Thirdghaṇṭyeta ghaṇṭyeyātām ghaṇṭyeran


Imperative

ActiveSingularDualPlural
Firstghaṇṭāni ghaṇṭāva ghaṇṭāma
Secondghaṇṭa ghaṇṭatam ghaṇṭata
Thirdghaṇṭatu ghaṇṭatām ghaṇṭantu


MiddleSingularDualPlural
Firstghaṇṭai ghaṇṭāvahai ghaṇṭāmahai
Secondghaṇṭasva ghaṇṭethām ghaṇṭadhvam
Thirdghaṇṭatām ghaṇṭetām ghaṇṭantām


PassiveSingularDualPlural
Firstghaṇṭyai ghaṇṭyāvahai ghaṇṭyāmahai
Secondghaṇṭyasva ghaṇṭyethām ghaṇṭyadhvam
Thirdghaṇṭyatām ghaṇṭyetām ghaṇṭyantām


Future

ActiveSingularDualPlural
Firstghaṇṭiṣyāmi ghaṇṭiṣyāvaḥ ghaṇṭiṣyāmaḥ
Secondghaṇṭiṣyasi ghaṇṭiṣyathaḥ ghaṇṭiṣyatha
Thirdghaṇṭiṣyati ghaṇṭiṣyataḥ ghaṇṭiṣyanti


MiddleSingularDualPlural
Firstghaṇṭiṣye ghaṇṭiṣyāvahe ghaṇṭiṣyāmahe
Secondghaṇṭiṣyase ghaṇṭiṣyethe ghaṇṭiṣyadhve
Thirdghaṇṭiṣyate ghaṇṭiṣyete ghaṇṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghaṇṭitāsmi ghaṇṭitāsvaḥ ghaṇṭitāsmaḥ
Secondghaṇṭitāsi ghaṇṭitāsthaḥ ghaṇṭitāstha
Thirdghaṇṭitā ghaṇṭitārau ghaṇṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaghaṇṭa jaghaṇṭiva jaghaṇṭima
Secondjaghaṇṭitha jaghaṇṭathuḥ jaghaṇṭa
Thirdjaghaṇṭa jaghaṇṭatuḥ jaghaṇṭuḥ


MiddleSingularDualPlural
Firstjaghaṇṭe jaghaṇṭivahe jaghaṇṭimahe
Secondjaghaṇṭiṣe jaghaṇṭāthe jaghaṇṭidhve
Thirdjaghaṇṭe jaghaṇṭāte jaghaṇṭire


Benedictive

ActiveSingularDualPlural
Firstghaṇṭyāsam ghaṇṭyāsva ghaṇṭyāsma
Secondghaṇṭyāḥ ghaṇṭyāstam ghaṇṭyāsta
Thirdghaṇṭyāt ghaṇṭyāstām ghaṇṭyāsuḥ

Participles

Past Passive Participle
ghaṇṭita m. n. ghaṇṭitā f.

Past Active Participle
ghaṇṭitavat m. n. ghaṇṭitavatī f.

Present Active Participle
ghaṇṭat m. n. ghaṇṭantī f.

Present Middle Participle
ghaṇṭamāna m. n. ghaṇṭamānā f.

Present Passive Participle
ghaṇṭyamāna m. n. ghaṇṭyamānā f.

Future Active Participle
ghaṇṭiṣyat m. n. ghaṇṭiṣyantī f.

Future Middle Participle
ghaṇṭiṣyamāṇa m. n. ghaṇṭiṣyamāṇā f.

Future Passive Participle
ghaṇṭitavya m. n. ghaṇṭitavyā f.

Future Passive Participle
ghaṇṭya m. n. ghaṇṭyā f.

Future Passive Participle
ghaṇṭanīya m. n. ghaṇṭanīyā f.

Perfect Active Participle
jaghaṇṭvas m. n. jaghaṇṭuṣī f.

Perfect Middle Participle
jaghaṇṭāna m. n. jaghaṇṭānā f.

Indeclinable forms

Infinitive
ghaṇṭitum

Absolutive
ghaṇṭitvā

Absolutive
-ghaṇṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria