Declension table of ghaṇṭitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṇṭitavat | ghaṇṭitavantī ghaṇṭitavatī | ghaṇṭitavanti |
Vocative | ghaṇṭitavat | ghaṇṭitavantī ghaṇṭitavatī | ghaṇṭitavanti |
Accusative | ghaṇṭitavat | ghaṇṭitavantī ghaṇṭitavatī | ghaṇṭitavanti |
Instrumental | ghaṇṭitavatā | ghaṇṭitavadbhyām | ghaṇṭitavadbhiḥ |
Dative | ghaṇṭitavate | ghaṇṭitavadbhyām | ghaṇṭitavadbhyaḥ |
Ablative | ghaṇṭitavataḥ | ghaṇṭitavadbhyām | ghaṇṭitavadbhyaḥ |
Genitive | ghaṇṭitavataḥ | ghaṇṭitavatoḥ | ghaṇṭitavatām |
Locative | ghaṇṭitavati | ghaṇṭitavatoḥ | ghaṇṭitavatsu |