Declension table of ghaṇṭatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṇṭan | ghaṇṭantau | ghaṇṭantaḥ |
Vocative | ghaṇṭan | ghaṇṭantau | ghaṇṭantaḥ |
Accusative | ghaṇṭantam | ghaṇṭantau | ghaṇṭataḥ |
Instrumental | ghaṇṭatā | ghaṇṭadbhyām | ghaṇṭadbhiḥ |
Dative | ghaṇṭate | ghaṇṭadbhyām | ghaṇṭadbhyaḥ |
Ablative | ghaṇṭataḥ | ghaṇṭadbhyām | ghaṇṭadbhyaḥ |
Genitive | ghaṇṭataḥ | ghaṇṭatoḥ | ghaṇṭatām |
Locative | ghaṇṭati | ghaṇṭatoḥ | ghaṇṭatsu |