Declension table of ?ghaṇṭitavatī

Deva

FeminineSingularDualPlural
Nominativeghaṇṭitavatī ghaṇṭitavatyau ghaṇṭitavatyaḥ
Vocativeghaṇṭitavati ghaṇṭitavatyau ghaṇṭitavatyaḥ
Accusativeghaṇṭitavatīm ghaṇṭitavatyau ghaṇṭitavatīḥ
Instrumentalghaṇṭitavatyā ghaṇṭitavatībhyām ghaṇṭitavatībhiḥ
Dativeghaṇṭitavatyai ghaṇṭitavatībhyām ghaṇṭitavatībhyaḥ
Ablativeghaṇṭitavatyāḥ ghaṇṭitavatībhyām ghaṇṭitavatībhyaḥ
Genitiveghaṇṭitavatyāḥ ghaṇṭitavatyoḥ ghaṇṭitavatīnām
Locativeghaṇṭitavatyām ghaṇṭitavatyoḥ ghaṇṭitavatīṣu

Compound ghaṇṭitavati - ghaṇṭitavatī -

Adverb -ghaṇṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria