Declension table of ghaṇṭitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṇṭitavatī | ghaṇṭitavatyau | ghaṇṭitavatyaḥ |
Vocative | ghaṇṭitavati | ghaṇṭitavatyau | ghaṇṭitavatyaḥ |
Accusative | ghaṇṭitavatīm | ghaṇṭitavatyau | ghaṇṭitavatīḥ |
Instrumental | ghaṇṭitavatyā | ghaṇṭitavatībhyām | ghaṇṭitavatībhiḥ |
Dative | ghaṇṭitavatyai | ghaṇṭitavatībhyām | ghaṇṭitavatībhyaḥ |
Ablative | ghaṇṭitavatyāḥ | ghaṇṭitavatībhyām | ghaṇṭitavatībhyaḥ |
Genitive | ghaṇṭitavatyāḥ | ghaṇṭitavatyoḥ | ghaṇṭitavatīnām |
Locative | ghaṇṭitavatyām | ghaṇṭitavatyoḥ | ghaṇṭitavatīṣu |