Declension table of jaghaṇṭvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghaṇṭvat | jaghaṇṭuṣī | jaghaṇṭvāṃsi |
Vocative | jaghaṇṭvat | jaghaṇṭuṣī | jaghaṇṭvāṃsi |
Accusative | jaghaṇṭvat | jaghaṇṭuṣī | jaghaṇṭvāṃsi |
Instrumental | jaghaṇṭuṣā | jaghaṇṭvadbhyām | jaghaṇṭvadbhiḥ |
Dative | jaghaṇṭuṣe | jaghaṇṭvadbhyām | jaghaṇṭvadbhyaḥ |
Ablative | jaghaṇṭuṣaḥ | jaghaṇṭvadbhyām | jaghaṇṭvadbhyaḥ |
Genitive | jaghaṇṭuṣaḥ | jaghaṇṭuṣoḥ | jaghaṇṭuṣām |
Locative | jaghaṇṭuṣi | jaghaṇṭuṣoḥ | jaghaṇṭvatsu |