Declension table of ghaṇṭyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṇṭyamānam | ghaṇṭyamāne | ghaṇṭyamānāni |
Vocative | ghaṇṭyamāna | ghaṇṭyamāne | ghaṇṭyamānāni |
Accusative | ghaṇṭyamānam | ghaṇṭyamāne | ghaṇṭyamānāni |
Instrumental | ghaṇṭyamānena | ghaṇṭyamānābhyām | ghaṇṭyamānaiḥ |
Dative | ghaṇṭyamānāya | ghaṇṭyamānābhyām | ghaṇṭyamānebhyaḥ |
Ablative | ghaṇṭyamānāt | ghaṇṭyamānābhyām | ghaṇṭyamānebhyaḥ |
Genitive | ghaṇṭyamānasya | ghaṇṭyamānayoḥ | ghaṇṭyamānānām |
Locative | ghaṇṭyamāne | ghaṇṭyamānayoḥ | ghaṇṭyamāneṣu |