Declension table of ?ghaṇṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeghaṇṭiṣyan ghaṇṭiṣyantau ghaṇṭiṣyantaḥ
Vocativeghaṇṭiṣyan ghaṇṭiṣyantau ghaṇṭiṣyantaḥ
Accusativeghaṇṭiṣyantam ghaṇṭiṣyantau ghaṇṭiṣyataḥ
Instrumentalghaṇṭiṣyatā ghaṇṭiṣyadbhyām ghaṇṭiṣyadbhiḥ
Dativeghaṇṭiṣyate ghaṇṭiṣyadbhyām ghaṇṭiṣyadbhyaḥ
Ablativeghaṇṭiṣyataḥ ghaṇṭiṣyadbhyām ghaṇṭiṣyadbhyaḥ
Genitiveghaṇṭiṣyataḥ ghaṇṭiṣyatoḥ ghaṇṭiṣyatām
Locativeghaṇṭiṣyati ghaṇṭiṣyatoḥ ghaṇṭiṣyatsu

Compound ghaṇṭiṣyat -

Adverb -ghaṇṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria