Declension table of ?ghaṇṭamāna

Deva

MasculineSingularDualPlural
Nominativeghaṇṭamānaḥ ghaṇṭamānau ghaṇṭamānāḥ
Vocativeghaṇṭamāna ghaṇṭamānau ghaṇṭamānāḥ
Accusativeghaṇṭamānam ghaṇṭamānau ghaṇṭamānān
Instrumentalghaṇṭamānena ghaṇṭamānābhyām ghaṇṭamānaiḥ ghaṇṭamānebhiḥ
Dativeghaṇṭamānāya ghaṇṭamānābhyām ghaṇṭamānebhyaḥ
Ablativeghaṇṭamānāt ghaṇṭamānābhyām ghaṇṭamānebhyaḥ
Genitiveghaṇṭamānasya ghaṇṭamānayoḥ ghaṇṭamānānām
Locativeghaṇṭamāne ghaṇṭamānayoḥ ghaṇṭamāneṣu

Compound ghaṇṭamāna -

Adverb -ghaṇṭamānam -ghaṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria