Declension table of ?jaghaṇṭuṣī

Deva

FeminineSingularDualPlural
Nominativejaghaṇṭuṣī jaghaṇṭuṣyau jaghaṇṭuṣyaḥ
Vocativejaghaṇṭuṣi jaghaṇṭuṣyau jaghaṇṭuṣyaḥ
Accusativejaghaṇṭuṣīm jaghaṇṭuṣyau jaghaṇṭuṣīḥ
Instrumentaljaghaṇṭuṣyā jaghaṇṭuṣībhyām jaghaṇṭuṣībhiḥ
Dativejaghaṇṭuṣyai jaghaṇṭuṣībhyām jaghaṇṭuṣībhyaḥ
Ablativejaghaṇṭuṣyāḥ jaghaṇṭuṣībhyām jaghaṇṭuṣībhyaḥ
Genitivejaghaṇṭuṣyāḥ jaghaṇṭuṣyoḥ jaghaṇṭuṣīṇām
Locativejaghaṇṭuṣyām jaghaṇṭuṣyoḥ jaghaṇṭuṣīṣu

Compound jaghaṇṭuṣi - jaghaṇṭuṣī -

Adverb -jaghaṇṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria