Declension table of jaghaṇṭuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghaṇṭuṣī | jaghaṇṭuṣyau | jaghaṇṭuṣyaḥ |
Vocative | jaghaṇṭuṣi | jaghaṇṭuṣyau | jaghaṇṭuṣyaḥ |
Accusative | jaghaṇṭuṣīm | jaghaṇṭuṣyau | jaghaṇṭuṣīḥ |
Instrumental | jaghaṇṭuṣyā | jaghaṇṭuṣībhyām | jaghaṇṭuṣībhiḥ |
Dative | jaghaṇṭuṣyai | jaghaṇṭuṣībhyām | jaghaṇṭuṣībhyaḥ |
Ablative | jaghaṇṭuṣyāḥ | jaghaṇṭuṣībhyām | jaghaṇṭuṣībhyaḥ |
Genitive | jaghaṇṭuṣyāḥ | jaghaṇṭuṣyoḥ | jaghaṇṭuṣīṇām |
Locative | jaghaṇṭuṣyām | jaghaṇṭuṣyoḥ | jaghaṇṭuṣīṣu |