Declension table of ghaṇṭitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṇṭitaḥ | ghaṇṭitau | ghaṇṭitāḥ |
Vocative | ghaṇṭita | ghaṇṭitau | ghaṇṭitāḥ |
Accusative | ghaṇṭitam | ghaṇṭitau | ghaṇṭitān |
Instrumental | ghaṇṭitena | ghaṇṭitābhyām | ghaṇṭitaiḥ |
Dative | ghaṇṭitāya | ghaṇṭitābhyām | ghaṇṭitebhyaḥ |
Ablative | ghaṇṭitāt | ghaṇṭitābhyām | ghaṇṭitebhyaḥ |
Genitive | ghaṇṭitasya | ghaṇṭitayoḥ | ghaṇṭitānām |
Locative | ghaṇṭite | ghaṇṭitayoḥ | ghaṇṭiteṣu |