Declension table of ghaṇṭitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṇṭitavān | ghaṇṭitavantau | ghaṇṭitavantaḥ |
Vocative | ghaṇṭitavan | ghaṇṭitavantau | ghaṇṭitavantaḥ |
Accusative | ghaṇṭitavantam | ghaṇṭitavantau | ghaṇṭitavataḥ |
Instrumental | ghaṇṭitavatā | ghaṇṭitavadbhyām | ghaṇṭitavadbhiḥ |
Dative | ghaṇṭitavate | ghaṇṭitavadbhyām | ghaṇṭitavadbhyaḥ |
Ablative | ghaṇṭitavataḥ | ghaṇṭitavadbhyām | ghaṇṭitavadbhyaḥ |
Genitive | ghaṇṭitavataḥ | ghaṇṭitavatoḥ | ghaṇṭitavatām |
Locative | ghaṇṭitavati | ghaṇṭitavatoḥ | ghaṇṭitavatsu |