Declension table of ghaṇṭatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṇṭat | ghaṇṭantī ghaṇṭatī | ghaṇṭanti |
Vocative | ghaṇṭat | ghaṇṭantī ghaṇṭatī | ghaṇṭanti |
Accusative | ghaṇṭat | ghaṇṭantī ghaṇṭatī | ghaṇṭanti |
Instrumental | ghaṇṭatā | ghaṇṭadbhyām | ghaṇṭadbhiḥ |
Dative | ghaṇṭate | ghaṇṭadbhyām | ghaṇṭadbhyaḥ |
Ablative | ghaṇṭataḥ | ghaṇṭadbhyām | ghaṇṭadbhyaḥ |
Genitive | ghaṇṭataḥ | ghaṇṭatoḥ | ghaṇṭatām |
Locative | ghaṇṭati | ghaṇṭatoḥ | ghaṇṭatsu |