Declension table of jaghaṇṭānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghaṇṭānā | jaghaṇṭāne | jaghaṇṭānāḥ |
Vocative | jaghaṇṭāne | jaghaṇṭāne | jaghaṇṭānāḥ |
Accusative | jaghaṇṭānām | jaghaṇṭāne | jaghaṇṭānāḥ |
Instrumental | jaghaṇṭānayā | jaghaṇṭānābhyām | jaghaṇṭānābhiḥ |
Dative | jaghaṇṭānāyai | jaghaṇṭānābhyām | jaghaṇṭānābhyaḥ |
Ablative | jaghaṇṭānāyāḥ | jaghaṇṭānābhyām | jaghaṇṭānābhyaḥ |
Genitive | jaghaṇṭānāyāḥ | jaghaṇṭānayoḥ | jaghaṇṭānānām |
Locative | jaghaṇṭānāyām | jaghaṇṭānayoḥ | jaghaṇṭānāsu |