Declension table of jaghaṇṭānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghaṇṭānam | jaghaṇṭāne | jaghaṇṭānāni |
Vocative | jaghaṇṭāna | jaghaṇṭāne | jaghaṇṭānāni |
Accusative | jaghaṇṭānam | jaghaṇṭāne | jaghaṇṭānāni |
Instrumental | jaghaṇṭānena | jaghaṇṭānābhyām | jaghaṇṭānaiḥ |
Dative | jaghaṇṭānāya | jaghaṇṭānābhyām | jaghaṇṭānebhyaḥ |
Ablative | jaghaṇṭānāt | jaghaṇṭānābhyām | jaghaṇṭānebhyaḥ |
Genitive | jaghaṇṭānasya | jaghaṇṭānayoḥ | jaghaṇṭānānām |
Locative | jaghaṇṭāne | jaghaṇṭānayoḥ | jaghaṇṭāneṣu |