तिङन्तावली ?घण्ट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्टति
घण्टतः
घण्टन्ति
मध्यम
घण्टसि
घण्टथः
घण्टथ
उत्तम
घण्टामि
घण्टावः
घण्टामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घण्टते
घण्टेते
घण्टन्ते
मध्यम
घण्टसे
घण्टेथे
घण्टध्वे
उत्तम
घण्टे
घण्टावहे
घण्टामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घण्ट्यते
घण्ट्येते
घण्ट्यन्ते
मध्यम
घण्ट्यसे
घण्ट्येथे
घण्ट्यध्वे
उत्तम
घण्ट्ये
घण्ट्यावहे
घण्ट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघण्टत्
अघण्टताम्
अघण्टन्
मध्यम
अघण्टः
अघण्टतम्
अघण्टत
उत्तम
अघण्टम्
अघण्टाव
अघण्टाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघण्टत
अघण्टेताम्
अघण्टन्त
मध्यम
अघण्टथाः
अघण्टेथाम्
अघण्टध्वम्
उत्तम
अघण्टे
अघण्टावहि
अघण्टामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघण्ट्यत
अघण्ट्येताम्
अघण्ट्यन्त
मध्यम
अघण्ट्यथाः
अघण्ट्येथाम्
अघण्ट्यध्वम्
उत्तम
अघण्ट्ये
अघण्ट्यावहि
अघण्ट्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्टेत्
घण्टेताम्
घण्टेयुः
मध्यम
घण्टेः
घण्टेतम्
घण्टेत
उत्तम
घण्टेयम्
घण्टेव
घण्टेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घण्टेत
घण्टेयाताम्
घण्टेरन्
मध्यम
घण्टेथाः
घण्टेयाथाम्
घण्टेध्वम्
उत्तम
घण्टेय
घण्टेवहि
घण्टेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घण्ट्येत
घण्ट्येयाताम्
घण्ट्येरन्
मध्यम
घण्ट्येथाः
घण्ट्येयाथाम्
घण्ट्येध्वम्
उत्तम
घण्ट्येय
घण्ट्येवहि
घण्ट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्टतु
घण्टताम्
घण्टन्तु
मध्यम
घण्ट
घण्टतम्
घण्टत
उत्तम
घण्टानि
घण्टाव
घण्टाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घण्टताम्
घण्टेताम्
घण्टन्ताम्
मध्यम
घण्टस्व
घण्टेथाम्
घण्टध्वम्
उत्तम
घण्टै
घण्टावहै
घण्टामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घण्ट्यताम्
घण्ट्येताम्
घण्ट्यन्ताम्
मध्यम
घण्ट्यस्व
घण्ट्येथाम्
घण्ट्यध्वम्
उत्तम
घण्ट्यै
घण्ट्यावहै
घण्ट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्टिष्यति
घण्टिष्यतः
घण्टिष्यन्ति
मध्यम
घण्टिष्यसि
घण्टिष्यथः
घण्टिष्यथ
उत्तम
घण्टिष्यामि
घण्टिष्यावः
घण्टिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घण्टिष्यते
घण्टिष्येते
घण्टिष्यन्ते
मध्यम
घण्टिष्यसे
घण्टिष्येथे
घण्टिष्यध्वे
उत्तम
घण्टिष्ये
घण्टिष्यावहे
घण्टिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्टिता
घण्टितारौ
घण्टितारः
मध्यम
घण्टितासि
घण्टितास्थः
घण्टितास्थ
उत्तम
घण्टितास्मि
घण्टितास्वः
घण्टितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जघण्ट
जघण्टतुः
जघण्टुः
मध्यम
जघण्टिथ
जघण्टथुः
जघण्ट
उत्तम
जघण्ट
जघण्टिव
जघण्टिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जघण्टे
जघण्टाते
जघण्टिरे
मध्यम
जघण्टिषे
जघण्टाथे
जघण्टिध्वे
उत्तम
जघण्टे
जघण्टिवहे
जघण्टिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्ट्यात्
घण्ट्यास्ताम्
घण्ट्यासुः
मध्यम
घण्ट्याः
घण्ट्यास्तम्
घण्ट्यास्त
उत्तम
घण्ट्यासम्
घण्ट्यास्व
घण्ट्यास्म
कृदन्त
क्त
घण्टित
m.
n.
घण्टिता
f.
क्तवतु
घण्टितवत्
m.
n.
घण्टितवती
f.
शतृ
घण्टत्
m.
n.
घण्टन्ती
f.
शानच्
घण्टमान
m.
n.
घण्टमाना
f.
शानच् कर्मणि
घण्ट्यमान
m.
n.
घण्ट्यमाना
f.
लुडादेश पर
घण्टिष्यत्
m.
n.
घण्टिष्यन्ती
f.
लुडादेश आत्म
घण्टिष्यमाण
m.
n.
घण्टिष्यमाणा
f.
तव्य
घण्टितव्य
m.
n.
घण्टितव्या
f.
यत्
घण्ट्य
m.
n.
घण्ट्या
f.
अनीयर्
घण्टनीय
m.
n.
घण्टनीया
f.
लिडादेश पर
जघण्ट्वस्
m.
n.
जघण्टुषी
f.
लिडादेश आत्म
जघण्टान
m.
n.
जघण्टाना
f.
अव्यय
तुमुन्
घण्टितुम्
क्त्वा
घण्टित्वा
ल्यप्
॰घण्ट्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023