Declension table of ?ghaṇṭitā

Deva

FeminineSingularDualPlural
Nominativeghaṇṭitā ghaṇṭite ghaṇṭitāḥ
Vocativeghaṇṭite ghaṇṭite ghaṇṭitāḥ
Accusativeghaṇṭitām ghaṇṭite ghaṇṭitāḥ
Instrumentalghaṇṭitayā ghaṇṭitābhyām ghaṇṭitābhiḥ
Dativeghaṇṭitāyai ghaṇṭitābhyām ghaṇṭitābhyaḥ
Ablativeghaṇṭitāyāḥ ghaṇṭitābhyām ghaṇṭitābhyaḥ
Genitiveghaṇṭitāyāḥ ghaṇṭitayoḥ ghaṇṭitānām
Locativeghaṇṭitāyām ghaṇṭitayoḥ ghaṇṭitāsu

Adverb -ghaṇṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria