Declension table of ?jaghaṇṭāna

Deva

MasculineSingularDualPlural
Nominativejaghaṇṭānaḥ jaghaṇṭānau jaghaṇṭānāḥ
Vocativejaghaṇṭāna jaghaṇṭānau jaghaṇṭānāḥ
Accusativejaghaṇṭānam jaghaṇṭānau jaghaṇṭānān
Instrumentaljaghaṇṭānena jaghaṇṭānābhyām jaghaṇṭānaiḥ jaghaṇṭānebhiḥ
Dativejaghaṇṭānāya jaghaṇṭānābhyām jaghaṇṭānebhyaḥ
Ablativejaghaṇṭānāt jaghaṇṭānābhyām jaghaṇṭānebhyaḥ
Genitivejaghaṇṭānasya jaghaṇṭānayoḥ jaghaṇṭānānām
Locativejaghaṇṭāne jaghaṇṭānayoḥ jaghaṇṭāneṣu

Compound jaghaṇṭāna -

Adverb -jaghaṇṭānam -jaghaṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria