Declension table of jaghaṇṭvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghaṇṭvān | jaghaṇṭvāṃsau | jaghaṇṭvāṃsaḥ |
Vocative | jaghaṇṭvan | jaghaṇṭvāṃsau | jaghaṇṭvāṃsaḥ |
Accusative | jaghaṇṭvāṃsam | jaghaṇṭvāṃsau | jaghaṇṭuṣaḥ |
Instrumental | jaghaṇṭuṣā | jaghaṇṭvadbhyām | jaghaṇṭvadbhiḥ |
Dative | jaghaṇṭuṣe | jaghaṇṭvadbhyām | jaghaṇṭvadbhyaḥ |
Ablative | jaghaṇṭuṣaḥ | jaghaṇṭvadbhyām | jaghaṇṭvadbhyaḥ |
Genitive | jaghaṇṭuṣaḥ | jaghaṇṭuṣoḥ | jaghaṇṭuṣām |
Locative | jaghaṇṭuṣi | jaghaṇṭuṣoḥ | jaghaṇṭvatsu |