Conjugation tables of ?bhṛś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhṛśyāmi bhṛśyāvaḥ bhṛśyāmaḥ
Secondbhṛśyasi bhṛśyathaḥ bhṛśyatha
Thirdbhṛśyati bhṛśyataḥ bhṛśyanti


MiddleSingularDualPlural
Firstbhṛśye bhṛśyāvahe bhṛśyāmahe
Secondbhṛśyase bhṛśyethe bhṛśyadhve
Thirdbhṛśyate bhṛśyete bhṛśyante


PassiveSingularDualPlural
Firstbhṛśye bhṛśyāvahe bhṛśyāmahe
Secondbhṛśyase bhṛśyethe bhṛśyadhve
Thirdbhṛśyate bhṛśyete bhṛśyante


Imperfect

ActiveSingularDualPlural
Firstabhṛśyam abhṛśyāva abhṛśyāma
Secondabhṛśyaḥ abhṛśyatam abhṛśyata
Thirdabhṛśyat abhṛśyatām abhṛśyan


MiddleSingularDualPlural
Firstabhṛśye abhṛśyāvahi abhṛśyāmahi
Secondabhṛśyathāḥ abhṛśyethām abhṛśyadhvam
Thirdabhṛśyata abhṛśyetām abhṛśyanta


PassiveSingularDualPlural
Firstabhṛśye abhṛśyāvahi abhṛśyāmahi
Secondabhṛśyathāḥ abhṛśyethām abhṛśyadhvam
Thirdabhṛśyata abhṛśyetām abhṛśyanta


Optative

ActiveSingularDualPlural
Firstbhṛśyeyam bhṛśyeva bhṛśyema
Secondbhṛśyeḥ bhṛśyetam bhṛśyeta
Thirdbhṛśyet bhṛśyetām bhṛśyeyuḥ


MiddleSingularDualPlural
Firstbhṛśyeya bhṛśyevahi bhṛśyemahi
Secondbhṛśyethāḥ bhṛśyeyāthām bhṛśyedhvam
Thirdbhṛśyeta bhṛśyeyātām bhṛśyeran


PassiveSingularDualPlural
Firstbhṛśyeya bhṛśyevahi bhṛśyemahi
Secondbhṛśyethāḥ bhṛśyeyāthām bhṛśyedhvam
Thirdbhṛśyeta bhṛśyeyātām bhṛśyeran


Imperative

ActiveSingularDualPlural
Firstbhṛśyāni bhṛśyāva bhṛśyāma
Secondbhṛśya bhṛśyatam bhṛśyata
Thirdbhṛśyatu bhṛśyatām bhṛśyantu


MiddleSingularDualPlural
Firstbhṛśyai bhṛśyāvahai bhṛśyāmahai
Secondbhṛśyasva bhṛśyethām bhṛśyadhvam
Thirdbhṛśyatām bhṛśyetām bhṛśyantām


PassiveSingularDualPlural
Firstbhṛśyai bhṛśyāvahai bhṛśyāmahai
Secondbhṛśyasva bhṛśyethām bhṛśyadhvam
Thirdbhṛśyatām bhṛśyetām bhṛśyantām


Future

ActiveSingularDualPlural
Firstbharśiṣyāmi bharśiṣyāvaḥ bharśiṣyāmaḥ
Secondbharśiṣyasi bharśiṣyathaḥ bharśiṣyatha
Thirdbharśiṣyati bharśiṣyataḥ bharśiṣyanti


MiddleSingularDualPlural
Firstbharśiṣye bharśiṣyāvahe bharśiṣyāmahe
Secondbharśiṣyase bharśiṣyethe bharśiṣyadhve
Thirdbharśiṣyate bharśiṣyete bharśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbharśitāsmi bharśitāsvaḥ bharśitāsmaḥ
Secondbharśitāsi bharśitāsthaḥ bharśitāstha
Thirdbharśitā bharśitārau bharśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabharśa babhṛśiva babhṛśima
Secondbabharśitha babhṛśathuḥ babhṛśa
Thirdbabharśa babhṛśatuḥ babhṛśuḥ


MiddleSingularDualPlural
Firstbabhṛśe babhṛśivahe babhṛśimahe
Secondbabhṛśiṣe babhṛśāthe babhṛśidhve
Thirdbabhṛśe babhṛśāte babhṛśire


Benedictive

ActiveSingularDualPlural
Firstbhṛśyāsam bhṛśyāsva bhṛśyāsma
Secondbhṛśyāḥ bhṛśyāstam bhṛśyāsta
Thirdbhṛśyāt bhṛśyāstām bhṛśyāsuḥ

Participles

Past Passive Participle
bhṛṣṭa m. n. bhṛṣṭā f.

Past Active Participle
bhṛṣṭavat m. n. bhṛṣṭavatī f.

Present Active Participle
bhṛśyat m. n. bhṛśyantī f.

Present Middle Participle
bhṛśyamāna m. n. bhṛśyamānā f.

Present Passive Participle
bhṛśyamāna m. n. bhṛśyamānā f.

Future Active Participle
bharśiṣyat m. n. bharśiṣyantī f.

Future Middle Participle
bharśiṣyamāṇa m. n. bharśiṣyamāṇā f.

Future Passive Participle
bharśitavya m. n. bharśitavyā f.

Future Passive Participle
bhṛśya m. n. bhṛśyā f.

Future Passive Participle
bharśanīya m. n. bharśanīyā f.

Perfect Active Participle
babhṛśvas m. n. babhṛśuṣī f.

Perfect Middle Participle
babhṛśāna m. n. babhṛśānā f.

Indeclinable forms

Infinitive
bharśitum

Absolutive
bhṛṣṭvā

Absolutive
-bhṛśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria