Declension table of ?bhṛśyantī

Deva

FeminineSingularDualPlural
Nominativebhṛśyantī bhṛśyantyau bhṛśyantyaḥ
Vocativebhṛśyanti bhṛśyantyau bhṛśyantyaḥ
Accusativebhṛśyantīm bhṛśyantyau bhṛśyantīḥ
Instrumentalbhṛśyantyā bhṛśyantībhyām bhṛśyantībhiḥ
Dativebhṛśyantyai bhṛśyantībhyām bhṛśyantībhyaḥ
Ablativebhṛśyantyāḥ bhṛśyantībhyām bhṛśyantībhyaḥ
Genitivebhṛśyantyāḥ bhṛśyantyoḥ bhṛśyantīnām
Locativebhṛśyantyām bhṛśyantyoḥ bhṛśyantīṣu

Compound bhṛśyanti - bhṛśyantī -

Adverb -bhṛśyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria