Conjugation tables of baṃh

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbaṃhe baṃhāvahe baṃhāmahe
Secondbaṃhase baṃhethe baṃhadhve
Thirdbaṃhate baṃhete baṃhante


PassiveSingularDualPlural
Firstbahye bahyāvahe bahyāmahe
Secondbahyase bahyethe bahyadhve
Thirdbahyate bahyete bahyante


Imperfect

MiddleSingularDualPlural
Firstabaṃhe abaṃhāvahi abaṃhāmahi
Secondabaṃhathāḥ abaṃhethām abaṃhadhvam
Thirdabaṃhata abaṃhetām abaṃhanta


PassiveSingularDualPlural
Firstabahye abahyāvahi abahyāmahi
Secondabahyathāḥ abahyethām abahyadhvam
Thirdabahyata abahyetām abahyanta


Optative

MiddleSingularDualPlural
Firstbaṃheya baṃhevahi baṃhemahi
Secondbaṃhethāḥ baṃheyāthām baṃhedhvam
Thirdbaṃheta baṃheyātām baṃheran


PassiveSingularDualPlural
Firstbahyeya bahyevahi bahyemahi
Secondbahyethāḥ bahyeyāthām bahyedhvam
Thirdbahyeta bahyeyātām bahyeran


Imperative

MiddleSingularDualPlural
Firstbaṃhai baṃhāvahai baṃhāmahai
Secondbaṃhasva baṃhethām baṃhadhvam
Thirdbaṃhatām baṃhetām baṃhantām


PassiveSingularDualPlural
Firstbahyai bahyāvahai bahyāmahai
Secondbahyasva bahyethām bahyadhvam
Thirdbahyatām bahyetām bahyantām


Future

MiddleSingularDualPlural
Firstbaṃhiṣye baṃhiṣyāvahe baṃhiṣyāmahe
Secondbaṃhiṣyase baṃhiṣyethe baṃhiṣyadhve
Thirdbaṃhiṣyate baṃhiṣyete baṃhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbaṃhitāsmi baṃhitāsvaḥ baṃhitāsmaḥ
Secondbaṃhitāsi baṃhitāsthaḥ baṃhitāstha
Thirdbaṃhitā baṃhitārau baṃhitāraḥ


Perfect

MiddleSingularDualPlural
Firstbabaṃhe babaṃhivahe babaṃhimahe
Secondbabaṃhiṣe babaṃhāthe babaṃhidhve
Thirdbabaṃhe babaṃhāte babaṃhire


Benedictive

ActiveSingularDualPlural
Firstbahyāsam bahyāsva bahyāsma
Secondbahyāḥ bahyāstam bahyāsta
Thirdbahyāt bahyāstām bahyāsuḥ

Participles

Past Passive Participle
bahita m. n. bahitā f.

Past Active Participle
bahitavat m. n. bahitavatī f.

Present Middle Participle
baṃhamāna m. n. baṃhamānā f.

Present Passive Participle
bahyamāna m. n. bahyamānā f.

Future Middle Participle
baṃhiṣyamāṇa m. n. baṃhiṣyamāṇā f.

Future Passive Participle
baṃhitavya m. n. baṃhitavyā f.

Future Passive Participle
baṃhya m. n. baṃhyā f.

Future Passive Participle
baṃhanīya m. n. baṃhanīyā f.

Perfect Middle Participle
babaṃhāna m. n. babaṃhānā f.

Indeclinable forms

Infinitive
baṃhitum

Absolutive
bahitvā

Absolutive
-bahya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbaṃhayāmi baṃhayāvaḥ baṃhayāmaḥ
Secondbaṃhayasi baṃhayathaḥ baṃhayatha
Thirdbaṃhayati baṃhayataḥ baṃhayanti


MiddleSingularDualPlural
Firstbaṃhaye baṃhayāvahe baṃhayāmahe
Secondbaṃhayase baṃhayethe baṃhayadhve
Thirdbaṃhayate baṃhayete baṃhayante


PassiveSingularDualPlural
Firstbaṃhye baṃhyāvahe baṃhyāmahe
Secondbaṃhyase baṃhyethe baṃhyadhve
Thirdbaṃhyate baṃhyete baṃhyante


Imperfect

ActiveSingularDualPlural
Firstabaṃhayam abaṃhayāva abaṃhayāma
Secondabaṃhayaḥ abaṃhayatam abaṃhayata
Thirdabaṃhayat abaṃhayatām abaṃhayan


MiddleSingularDualPlural
Firstabaṃhaye abaṃhayāvahi abaṃhayāmahi
Secondabaṃhayathāḥ abaṃhayethām abaṃhayadhvam
Thirdabaṃhayata abaṃhayetām abaṃhayanta


PassiveSingularDualPlural
Firstabaṃhye abaṃhyāvahi abaṃhyāmahi
Secondabaṃhyathāḥ abaṃhyethām abaṃhyadhvam
Thirdabaṃhyata abaṃhyetām abaṃhyanta


Optative

ActiveSingularDualPlural
Firstbaṃhayeyam baṃhayeva baṃhayema
Secondbaṃhayeḥ baṃhayetam baṃhayeta
Thirdbaṃhayet baṃhayetām baṃhayeyuḥ


MiddleSingularDualPlural
Firstbaṃhayeya baṃhayevahi baṃhayemahi
Secondbaṃhayethāḥ baṃhayeyāthām baṃhayedhvam
Thirdbaṃhayeta baṃhayeyātām baṃhayeran


PassiveSingularDualPlural
Firstbaṃhyeya baṃhyevahi baṃhyemahi
Secondbaṃhyethāḥ baṃhyeyāthām baṃhyedhvam
Thirdbaṃhyeta baṃhyeyātām baṃhyeran


Imperative

ActiveSingularDualPlural
Firstbaṃhayāni baṃhayāva baṃhayāma
Secondbaṃhaya baṃhayatam baṃhayata
Thirdbaṃhayatu baṃhayatām baṃhayantu


MiddleSingularDualPlural
Firstbaṃhayai baṃhayāvahai baṃhayāmahai
Secondbaṃhayasva baṃhayethām baṃhayadhvam
Thirdbaṃhayatām baṃhayetām baṃhayantām


PassiveSingularDualPlural
Firstbaṃhyai baṃhyāvahai baṃhyāmahai
Secondbaṃhyasva baṃhyethām baṃhyadhvam
Thirdbaṃhyatām baṃhyetām baṃhyantām


Future

ActiveSingularDualPlural
Firstbaṃhayiṣyāmi baṃhayiṣyāvaḥ baṃhayiṣyāmaḥ
Secondbaṃhayiṣyasi baṃhayiṣyathaḥ baṃhayiṣyatha
Thirdbaṃhayiṣyati baṃhayiṣyataḥ baṃhayiṣyanti


MiddleSingularDualPlural
Firstbaṃhayiṣye baṃhayiṣyāvahe baṃhayiṣyāmahe
Secondbaṃhayiṣyase baṃhayiṣyethe baṃhayiṣyadhve
Thirdbaṃhayiṣyate baṃhayiṣyete baṃhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbaṃhayitāsmi baṃhayitāsvaḥ baṃhayitāsmaḥ
Secondbaṃhayitāsi baṃhayitāsthaḥ baṃhayitāstha
Thirdbaṃhayitā baṃhayitārau baṃhayitāraḥ

Participles

Past Passive Participle
baṃhita m. n. baṃhitā f.

Past Active Participle
baṃhitavat m. n. baṃhitavatī f.

Present Active Participle
baṃhayat m. n. baṃhayantī f.

Present Middle Participle
baṃhayamāna m. n. baṃhayamānā f.

Present Passive Participle
baṃhyamāna m. n. baṃhyamānā f.

Future Active Participle
baṃhayiṣyat m. n. baṃhayiṣyantī f.

Future Middle Participle
baṃhayiṣyamāṇa m. n. baṃhayiṣyamāṇā f.

Future Passive Participle
baṃhya m. n. baṃhyā f.

Future Passive Participle
baṃhanīya m. n. baṃhanīyā f.

Future Passive Participle
baṃhayitavya m. n. baṃhayitavyā f.

Indeclinable forms

Infinitive
baṃhayitum

Absolutive
baṃhayitvā

Absolutive
-baṃhya

Periphrastic Perfect
baṃhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria